Declension table of ?vītamoha

Deva

MasculineSingularDualPlural
Nominativevītamohaḥ vītamohau vītamohāḥ
Vocativevītamoha vītamohau vītamohāḥ
Accusativevītamoham vītamohau vītamohān
Instrumentalvītamohena vītamohābhyām vītamohaiḥ vītamohebhiḥ
Dativevītamohāya vītamohābhyām vītamohebhyaḥ
Ablativevītamohāt vītamohābhyām vītamohebhyaḥ
Genitivevītamohasya vītamohayoḥ vītamohānām
Locativevītamohe vītamohayoḥ vītamoheṣu

Compound vītamoha -

Adverb -vītamoham -vītamohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria