Declension table of ?vītakāmā

Deva

FeminineSingularDualPlural
Nominativevītakāmā vītakāme vītakāmāḥ
Vocativevītakāme vītakāme vītakāmāḥ
Accusativevītakāmām vītakāme vītakāmāḥ
Instrumentalvītakāmayā vītakāmābhyām vītakāmābhiḥ
Dativevītakāmāyai vītakāmābhyām vītakāmābhyaḥ
Ablativevītakāmāyāḥ vītakāmābhyām vītakāmābhyaḥ
Genitivevītakāmāyāḥ vītakāmayoḥ vītakāmānām
Locativevītakāmāyām vītakāmayoḥ vītakāmāsu

Adverb -vītakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria