Declension table of ?vītahiraṇmayatva

Deva

NeuterSingularDualPlural
Nominativevītahiraṇmayatvam vītahiraṇmayatve vītahiraṇmayatvāni
Vocativevītahiraṇmayatva vītahiraṇmayatve vītahiraṇmayatvāni
Accusativevītahiraṇmayatvam vītahiraṇmayatve vītahiraṇmayatvāni
Instrumentalvītahiraṇmayatvena vītahiraṇmayatvābhyām vītahiraṇmayatvaiḥ
Dativevītahiraṇmayatvāya vītahiraṇmayatvābhyām vītahiraṇmayatvebhyaḥ
Ablativevītahiraṇmayatvāt vītahiraṇmayatvābhyām vītahiraṇmayatvebhyaḥ
Genitivevītahiraṇmayatvasya vītahiraṇmayatvayoḥ vītahiraṇmayatvānām
Locativevītahiraṇmayatve vītahiraṇmayatvayoḥ vītahiraṇmayatveṣu

Compound vītahiraṇmayatva -

Adverb -vītahiraṇmayatvam -vītahiraṇmayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria