Declension table of ?vītahiraṇmayā

Deva

FeminineSingularDualPlural
Nominativevītahiraṇmayā vītahiraṇmaye vītahiraṇmayāḥ
Vocativevītahiraṇmaye vītahiraṇmaye vītahiraṇmayāḥ
Accusativevītahiraṇmayām vītahiraṇmaye vītahiraṇmayāḥ
Instrumentalvītahiraṇmayayā vītahiraṇmayābhyām vītahiraṇmayābhiḥ
Dativevītahiraṇmayāyai vītahiraṇmayābhyām vītahiraṇmayābhyaḥ
Ablativevītahiraṇmayāyāḥ vītahiraṇmayābhyām vītahiraṇmayābhyaḥ
Genitivevītahiraṇmayāyāḥ vītahiraṇmayayoḥ vītahiraṇmayānām
Locativevītahiraṇmayāyām vītahiraṇmayayoḥ vītahiraṇmayāsu

Adverb -vītahiraṇmayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria