Declension table of ?vītahiraṇmaya

Deva

MasculineSingularDualPlural
Nominativevītahiraṇmayaḥ vītahiraṇmayau vītahiraṇmayāḥ
Vocativevītahiraṇmaya vītahiraṇmayau vītahiraṇmayāḥ
Accusativevītahiraṇmayam vītahiraṇmayau vītahiraṇmayān
Instrumentalvītahiraṇmayena vītahiraṇmayābhyām vītahiraṇmayaiḥ vītahiraṇmayebhiḥ
Dativevītahiraṇmayāya vītahiraṇmayābhyām vītahiraṇmayebhyaḥ
Ablativevītahiraṇmayāt vītahiraṇmayābhyām vītahiraṇmayebhyaḥ
Genitivevītahiraṇmayasya vītahiraṇmayayoḥ vītahiraṇmayānām
Locativevītahiraṇmaye vītahiraṇmayayoḥ vītahiraṇmayeṣu

Compound vītahiraṇmaya -

Adverb -vītahiraṇmayam -vītahiraṇmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria