Declension table of vītahavya

Deva

NeuterSingularDualPlural
Nominativevītahavyam vītahavye vītahavyāni
Vocativevītahavya vītahavye vītahavyāni
Accusativevītahavyam vītahavye vītahavyāni
Instrumentalvītahavyena vītahavyābhyām vītahavyaiḥ
Dativevītahavyāya vītahavyābhyām vītahavyebhyaḥ
Ablativevītahavyāt vītahavyābhyām vītahavyebhyaḥ
Genitivevītahavyasya vītahavyayoḥ vītahavyānām
Locativevītahavye vītahavyayoḥ vītahavyeṣu

Compound vītahavya -

Adverb -vītahavyam -vītahavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria