Declension table of ?vītaghṛṇatā

Deva

FeminineSingularDualPlural
Nominativevītaghṛṇatā vītaghṛṇate vītaghṛṇatāḥ
Vocativevītaghṛṇate vītaghṛṇate vītaghṛṇatāḥ
Accusativevītaghṛṇatām vītaghṛṇate vītaghṛṇatāḥ
Instrumentalvītaghṛṇatayā vītaghṛṇatābhyām vītaghṛṇatābhiḥ
Dativevītaghṛṇatāyai vītaghṛṇatābhyām vītaghṛṇatābhyaḥ
Ablativevītaghṛṇatāyāḥ vītaghṛṇatābhyām vītaghṛṇatābhyaḥ
Genitivevītaghṛṇatāyāḥ vītaghṛṇatayoḥ vītaghṛṇatānām
Locativevītaghṛṇatāyām vītaghṛṇatayoḥ vītaghṛṇatāsu

Adverb -vītaghṛṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria