Declension table of ?vītadambha

Deva

NeuterSingularDualPlural
Nominativevītadambham vītadambhe vītadambhāni
Vocativevītadambha vītadambhe vītadambhāni
Accusativevītadambham vītadambhe vītadambhāni
Instrumentalvītadambhena vītadambhābhyām vītadambhaiḥ
Dativevītadambhāya vītadambhābhyām vītadambhebhyaḥ
Ablativevītadambhāt vītadambhābhyām vītadambhebhyaḥ
Genitivevītadambhasya vītadambhayoḥ vītadambhānām
Locativevītadambhe vītadambhayoḥ vītadambheṣu

Compound vītadambha -

Adverb -vītadambham -vītadambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria