Declension table of ?vītadambha

Deva

MasculineSingularDualPlural
Nominativevītadambhaḥ vītadambhau vītadambhāḥ
Vocativevītadambha vītadambhau vītadambhāḥ
Accusativevītadambham vītadambhau vītadambhān
Instrumentalvītadambhena vītadambhābhyām vītadambhaiḥ vītadambhebhiḥ
Dativevītadambhāya vītadambhābhyām vītadambhebhyaḥ
Ablativevītadambhāt vītadambhābhyām vītadambhebhyaḥ
Genitivevītadambhasya vītadambhayoḥ vītadambhānām
Locativevītadambhe vītadambhayoḥ vītadambheṣu

Compound vītadambha -

Adverb -vītadambham -vītadambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria