Declension table of ?vītabhaya

Deva

MasculineSingularDualPlural
Nominativevītabhayaḥ vītabhayau vītabhayāḥ
Vocativevītabhaya vītabhayau vītabhayāḥ
Accusativevītabhayam vītabhayau vītabhayān
Instrumentalvītabhayena vītabhayābhyām vītabhayaiḥ vītabhayebhiḥ
Dativevītabhayāya vītabhayābhyām vītabhayebhyaḥ
Ablativevītabhayāt vītabhayābhyām vītabhayebhyaḥ
Genitivevītabhayasya vītabhayayoḥ vītabhayānām
Locativevītabhaye vītabhayayoḥ vītabhayeṣu

Compound vītabhaya -

Adverb -vītabhayam -vītabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria