Declension table of vīryaśulka

Deva

NeuterSingularDualPlural
Nominativevīryaśulkam vīryaśulke vīryaśulkāni
Vocativevīryaśulka vīryaśulke vīryaśulkāni
Accusativevīryaśulkam vīryaśulke vīryaśulkāni
Instrumentalvīryaśulkena vīryaśulkābhyām vīryaśulkaiḥ
Dativevīryaśulkāya vīryaśulkābhyām vīryaśulkebhyaḥ
Ablativevīryaśulkāt vīryaśulkābhyām vīryaśulkebhyaḥ
Genitivevīryaśulkasya vīryaśulkayoḥ vīryaśulkānām
Locativevīryaśulke vīryaśulkayoḥ vīryaśulkeṣu

Compound vīryaśulka -

Adverb -vīryaśulkam -vīryaśulkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria