Declension table of vīryaśulka

Deva

MasculineSingularDualPlural
Nominativevīryaśulkaḥ vīryaśulkau vīryaśulkāḥ
Vocativevīryaśulka vīryaśulkau vīryaśulkāḥ
Accusativevīryaśulkam vīryaśulkau vīryaśulkān
Instrumentalvīryaśulkena vīryaśulkābhyām vīryaśulkaiḥ vīryaśulkebhiḥ
Dativevīryaśulkāya vīryaśulkābhyām vīryaśulkebhyaḥ
Ablativevīryaśulkāt vīryaśulkābhyām vīryaśulkebhyaḥ
Genitivevīryaśulkasya vīryaśulkayoḥ vīryaśulkānām
Locativevīryaśulke vīryaśulkayoḥ vīryaśulkeṣu

Compound vīryaśulka -

Adverb -vīryaśulkam -vīryaśulkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria