Declension table of ?vīryaśṛṅga

Deva

NeuterSingularDualPlural
Nominativevīryaśṛṅgam vīryaśṛṅge vīryaśṛṅgāṇi
Vocativevīryaśṛṅga vīryaśṛṅge vīryaśṛṅgāṇi
Accusativevīryaśṛṅgam vīryaśṛṅge vīryaśṛṅgāṇi
Instrumentalvīryaśṛṅgeṇa vīryaśṛṅgābhyām vīryaśṛṅgaiḥ
Dativevīryaśṛṅgāya vīryaśṛṅgābhyām vīryaśṛṅgebhyaḥ
Ablativevīryaśṛṅgāt vīryaśṛṅgābhyām vīryaśṛṅgebhyaḥ
Genitivevīryaśṛṅgasya vīryaśṛṅgayoḥ vīryaśṛṅgāṇām
Locativevīryaśṛṅge vīryaśṛṅgayoḥ vīryaśṛṅgeṣu

Compound vīryaśṛṅga -

Adverb -vīryaśṛṅgam -vīryaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria