Declension table of ?vīryavirahita

Deva

NeuterSingularDualPlural
Nominativevīryavirahitam vīryavirahite vīryavirahitāni
Vocativevīryavirahita vīryavirahite vīryavirahitāni
Accusativevīryavirahitam vīryavirahite vīryavirahitāni
Instrumentalvīryavirahitena vīryavirahitābhyām vīryavirahitaiḥ
Dativevīryavirahitāya vīryavirahitābhyām vīryavirahitebhyaḥ
Ablativevīryavirahitāt vīryavirahitābhyām vīryavirahitebhyaḥ
Genitivevīryavirahitasya vīryavirahitayoḥ vīryavirahitānām
Locativevīryavirahite vīryavirahitayoḥ vīryavirahiteṣu

Compound vīryavirahita -

Adverb -vīryavirahitam -vīryavirahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria