Declension table of ?vīryavibhūti

Deva

FeminineSingularDualPlural
Nominativevīryavibhūtiḥ vīryavibhūtī vīryavibhūtayaḥ
Vocativevīryavibhūte vīryavibhūtī vīryavibhūtayaḥ
Accusativevīryavibhūtim vīryavibhūtī vīryavibhūtīḥ
Instrumentalvīryavibhūtyā vīryavibhūtibhyām vīryavibhūtibhiḥ
Dativevīryavibhūtyai vīryavibhūtaye vīryavibhūtibhyām vīryavibhūtibhyaḥ
Ablativevīryavibhūtyāḥ vīryavibhūteḥ vīryavibhūtibhyām vīryavibhūtibhyaḥ
Genitivevīryavibhūtyāḥ vīryavibhūteḥ vīryavibhūtyoḥ vīryavibhūtīnām
Locativevīryavibhūtyām vīryavibhūtau vīryavibhūtyoḥ vīryavibhūtiṣu

Compound vīryavibhūti -

Adverb -vīryavibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria