Declension table of ?vīryavattara

Deva

NeuterSingularDualPlural
Nominativevīryavattaram vīryavattare vīryavattarāṇi
Vocativevīryavattara vīryavattare vīryavattarāṇi
Accusativevīryavattaram vīryavattare vīryavattarāṇi
Instrumentalvīryavattareṇa vīryavattarābhyām vīryavattaraiḥ
Dativevīryavattarāya vīryavattarābhyām vīryavattarebhyaḥ
Ablativevīryavattarāt vīryavattarābhyām vīryavattarebhyaḥ
Genitivevīryavattarasya vīryavattarayoḥ vīryavattarāṇām
Locativevīryavattare vīryavattarayoḥ vīryavattareṣu

Compound vīryavattara -

Adverb -vīryavattaram -vīryavattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria