Declension table of ?vīryavattama

Deva

NeuterSingularDualPlural
Nominativevīryavattamam vīryavattame vīryavattamāni
Vocativevīryavattama vīryavattame vīryavattamāni
Accusativevīryavattamam vīryavattame vīryavattamāni
Instrumentalvīryavattamena vīryavattamābhyām vīryavattamaiḥ
Dativevīryavattamāya vīryavattamābhyām vīryavattamebhyaḥ
Ablativevīryavattamāt vīryavattamābhyām vīryavattamebhyaḥ
Genitivevīryavattamasya vīryavattamayoḥ vīryavattamānām
Locativevīryavattame vīryavattamayoḥ vīryavattameṣu

Compound vīryavattama -

Adverb -vīryavattamam -vīryavattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria