Declension table of ?vīryavattama

Deva

MasculineSingularDualPlural
Nominativevīryavattamaḥ vīryavattamau vīryavattamāḥ
Vocativevīryavattama vīryavattamau vīryavattamāḥ
Accusativevīryavattamam vīryavattamau vīryavattamān
Instrumentalvīryavattamena vīryavattamābhyām vīryavattamaiḥ vīryavattamebhiḥ
Dativevīryavattamāya vīryavattamābhyām vīryavattamebhyaḥ
Ablativevīryavattamāt vīryavattamābhyām vīryavattamebhyaḥ
Genitivevīryavattamasya vīryavattamayoḥ vīryavattamānām
Locativevīryavattame vīryavattamayoḥ vīryavattameṣu

Compound vīryavattama -

Adverb -vīryavattamam -vīryavattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria