Declension table of ?vīryavattā

Deva

FeminineSingularDualPlural
Nominativevīryavattā vīryavatte vīryavattāḥ
Vocativevīryavatte vīryavatte vīryavattāḥ
Accusativevīryavattām vīryavatte vīryavattāḥ
Instrumentalvīryavattayā vīryavattābhyām vīryavattābhiḥ
Dativevīryavattāyai vīryavattābhyām vīryavattābhyaḥ
Ablativevīryavattāyāḥ vīryavattābhyām vīryavattābhyaḥ
Genitivevīryavattāyāḥ vīryavattayoḥ vīryavattānām
Locativevīryavattāyām vīryavattayoḥ vīryavattāsu

Adverb -vīryavattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria