Declension table of ?vīryavatā

Deva

FeminineSingularDualPlural
Nominativevīryavatā vīryavate vīryavatāḥ
Vocativevīryavate vīryavate vīryavatāḥ
Accusativevīryavatām vīryavate vīryavatāḥ
Instrumentalvīryavatayā vīryavatābhyām vīryavatābhiḥ
Dativevīryavatāyai vīryavatābhyām vīryavatābhyaḥ
Ablativevīryavatāyāḥ vīryavatābhyām vīryavatābhyaḥ
Genitivevīryavatāyāḥ vīryavatayoḥ vīryavatānām
Locativevīryavatāyām vīryavatayoḥ vīryavatāsu

Adverb -vīryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria