Declension table of vīryavat

Deva

NeuterSingularDualPlural
Nominativevīryavat vīryavantī vīryavatī vīryavanti
Vocativevīryavat vīryavantī vīryavatī vīryavanti
Accusativevīryavat vīryavantī vīryavatī vīryavanti
Instrumentalvīryavatā vīryavadbhyām vīryavadbhiḥ
Dativevīryavate vīryavadbhyām vīryavadbhyaḥ
Ablativevīryavataḥ vīryavadbhyām vīryavadbhyaḥ
Genitivevīryavataḥ vīryavatoḥ vīryavatām
Locativevīryavati vīryavatoḥ vīryavatsu

Adverb -vīryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria