Declension table of vīryavat

Deva

MasculineSingularDualPlural
Nominativevīryavān vīryavantau vīryavantaḥ
Vocativevīryavan vīryavantau vīryavantaḥ
Accusativevīryavantam vīryavantau vīryavataḥ
Instrumentalvīryavatā vīryavadbhyām vīryavadbhiḥ
Dativevīryavate vīryavadbhyām vīryavadbhyaḥ
Ablativevīryavataḥ vīryavadbhyām vīryavadbhyaḥ
Genitivevīryavataḥ vīryavatoḥ vīryavatām
Locativevīryavati vīryavatoḥ vīryavatsu

Compound vīryavat -

Adverb -vīryavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria