Declension table of ?vīryavāhinī

Deva

FeminineSingularDualPlural
Nominativevīryavāhinī vīryavāhinyau vīryavāhinyaḥ
Vocativevīryavāhini vīryavāhinyau vīryavāhinyaḥ
Accusativevīryavāhinīm vīryavāhinyau vīryavāhinīḥ
Instrumentalvīryavāhinyā vīryavāhinībhyām vīryavāhinībhiḥ
Dativevīryavāhinyai vīryavāhinībhyām vīryavāhinībhyaḥ
Ablativevīryavāhinyāḥ vīryavāhinībhyām vīryavāhinībhyaḥ
Genitivevīryavāhinyāḥ vīryavāhinyoḥ vīryavāhinīnām
Locativevīryavāhinyām vīryavāhinyoḥ vīryavāhinīṣu

Compound vīryavāhini - vīryavāhinī -

Adverb -vīryavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria