Declension table of ?vīryatama

Deva

NeuterSingularDualPlural
Nominativevīryatamam vīryatame vīryatamāni
Vocativevīryatama vīryatame vīryatamāni
Accusativevīryatamam vīryatame vīryatamāni
Instrumentalvīryatamena vīryatamābhyām vīryatamaiḥ
Dativevīryatamāya vīryatamābhyām vīryatamebhyaḥ
Ablativevīryatamāt vīryatamābhyām vīryatamebhyaḥ
Genitivevīryatamasya vīryatamayoḥ vīryatamānām
Locativevīryatame vīryatamayoḥ vīryatameṣu

Compound vīryatama -

Adverb -vīryatamam -vīryatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria