Declension table of ?vīryasattvavat

Deva

MasculineSingularDualPlural
Nominativevīryasattvavān vīryasattvavantau vīryasattvavantaḥ
Vocativevīryasattvavan vīryasattvavantau vīryasattvavantaḥ
Accusativevīryasattvavantam vīryasattvavantau vīryasattvavataḥ
Instrumentalvīryasattvavatā vīryasattvavadbhyām vīryasattvavadbhiḥ
Dativevīryasattvavate vīryasattvavadbhyām vīryasattvavadbhyaḥ
Ablativevīryasattvavataḥ vīryasattvavadbhyām vīryasattvavadbhyaḥ
Genitivevīryasattvavataḥ vīryasattvavatoḥ vīryasattvavatām
Locativevīryasattvavati vīryasattvavatoḥ vīryasattvavatsu

Compound vīryasattvavat -

Adverb -vīryasattvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria