Declension table of ?vīryasammita

Deva

MasculineSingularDualPlural
Nominativevīryasammitaḥ vīryasammitau vīryasammitāḥ
Vocativevīryasammita vīryasammitau vīryasammitāḥ
Accusativevīryasammitam vīryasammitau vīryasammitān
Instrumentalvīryasammitena vīryasammitābhyām vīryasammitaiḥ vīryasammitebhiḥ
Dativevīryasammitāya vīryasammitābhyām vīryasammitebhyaḥ
Ablativevīryasammitāt vīryasammitābhyām vīryasammitebhyaḥ
Genitivevīryasammitasya vīryasammitayoḥ vīryasammitānām
Locativevīryasammite vīryasammitayoḥ vīryasammiteṣu

Compound vīryasammita -

Adverb -vīryasammitam -vīryasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria