Declension table of ?vīryaparihāṇi

Deva

FeminineSingularDualPlural
Nominativevīryaparihāṇiḥ vīryaparihāṇī vīryaparihāṇayaḥ
Vocativevīryaparihāṇe vīryaparihāṇī vīryaparihāṇayaḥ
Accusativevīryaparihāṇim vīryaparihāṇī vīryaparihāṇīḥ
Instrumentalvīryaparihāṇyā vīryaparihāṇibhyām vīryaparihāṇibhiḥ
Dativevīryaparihāṇyai vīryaparihāṇaye vīryaparihāṇibhyām vīryaparihāṇibhyaḥ
Ablativevīryaparihāṇyāḥ vīryaparihāṇeḥ vīryaparihāṇibhyām vīryaparihāṇibhyaḥ
Genitivevīryaparihāṇyāḥ vīryaparihāṇeḥ vīryaparihāṇyoḥ vīryaparihāṇīnām
Locativevīryaparihāṇyām vīryaparihāṇau vīryaparihāṇyoḥ vīryaparihāṇiṣu

Compound vīryaparihāṇi -

Adverb -vīryaparihāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria