Declension table of ?vīryapaṇa

Deva

NeuterSingularDualPlural
Nominativevīryapaṇam vīryapaṇe vīryapaṇāni
Vocativevīryapaṇa vīryapaṇe vīryapaṇāni
Accusativevīryapaṇam vīryapaṇe vīryapaṇāni
Instrumentalvīryapaṇena vīryapaṇābhyām vīryapaṇaiḥ
Dativevīryapaṇāya vīryapaṇābhyām vīryapaṇebhyaḥ
Ablativevīryapaṇāt vīryapaṇābhyām vīryapaṇebhyaḥ
Genitivevīryapaṇasya vīryapaṇayoḥ vīryapaṇānām
Locativevīryapaṇe vīryapaṇayoḥ vīryapaṇeṣu

Compound vīryapaṇa -

Adverb -vīryapaṇam -vīryapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria