Declension table of ?vīryakāma

Deva

NeuterSingularDualPlural
Nominativevīryakāmam vīryakāme vīryakāmāṇi
Vocativevīryakāma vīryakāme vīryakāmāṇi
Accusativevīryakāmam vīryakāme vīryakāmāṇi
Instrumentalvīryakāmeṇa vīryakāmābhyām vīryakāmaiḥ
Dativevīryakāmāya vīryakāmābhyām vīryakāmebhyaḥ
Ablativevīryakāmāt vīryakāmābhyām vīryakāmebhyaḥ
Genitivevīryakāmasya vīryakāmayoḥ vīryakāmāṇām
Locativevīryakāme vīryakāmayoḥ vīryakāmeṣu

Compound vīryakāma -

Adverb -vīryakāmam -vīryakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria