Declension table of ?vīryakṛt

Deva

MasculineSingularDualPlural
Nominativevīryakṛt vīryakṛtau vīryakṛtaḥ
Vocativevīryakṛt vīryakṛtau vīryakṛtaḥ
Accusativevīryakṛtam vīryakṛtau vīryakṛtaḥ
Instrumentalvīryakṛtā vīryakṛdbhyām vīryakṛdbhiḥ
Dativevīryakṛte vīryakṛdbhyām vīryakṛdbhyaḥ
Ablativevīryakṛtaḥ vīryakṛdbhyām vīryakṛdbhyaḥ
Genitivevīryakṛtaḥ vīryakṛtoḥ vīryakṛtām
Locativevīryakṛti vīryakṛtoḥ vīryakṛtsu

Compound vīryakṛt -

Adverb -vīryakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria