Declension table of ?vīryaga

Deva

NeuterSingularDualPlural
Nominativevīryagam vīryage vīryagāṇi
Vocativevīryaga vīryage vīryagāṇi
Accusativevīryagam vīryage vīryagāṇi
Instrumentalvīryageṇa vīryagābhyām vīryagaiḥ
Dativevīryagāya vīryagābhyām vīryagebhyaḥ
Ablativevīryagāt vīryagābhyām vīryagebhyaḥ
Genitivevīryagasya vīryagayoḥ vīryagāṇām
Locativevīryage vīryagayoḥ vīryageṣu

Compound vīryaga -

Adverb -vīryagam -vīryagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria