Declension table of ?vīryacandra

Deva

MasculineSingularDualPlural
Nominativevīryacandraḥ vīryacandrau vīryacandrāḥ
Vocativevīryacandra vīryacandrau vīryacandrāḥ
Accusativevīryacandram vīryacandrau vīryacandrān
Instrumentalvīryacandreṇa vīryacandrābhyām vīryacandraiḥ vīryacandrebhiḥ
Dativevīryacandrāya vīryacandrābhyām vīryacandrebhyaḥ
Ablativevīryacandrāt vīryacandrābhyām vīryacandrebhyaḥ
Genitivevīryacandrasya vīryacandrayoḥ vīryacandrāṇām
Locativevīryacandre vīryacandrayoḥ vīryacandreṣu

Compound vīryacandra -

Adverb -vīryacandram -vīryacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria