Declension table of ?vīryāvatā

Deva

FeminineSingularDualPlural
Nominativevīryāvatā vīryāvate vīryāvatāḥ
Vocativevīryāvate vīryāvate vīryāvatāḥ
Accusativevīryāvatām vīryāvate vīryāvatāḥ
Instrumentalvīryāvatayā vīryāvatābhyām vīryāvatābhiḥ
Dativevīryāvatāyai vīryāvatābhyām vīryāvatābhyaḥ
Ablativevīryāvatāyāḥ vīryāvatābhyām vīryāvatābhyaḥ
Genitivevīryāvatāyāḥ vīryāvatayoḥ vīryāvatānām
Locativevīryāvatāyām vīryāvatayoḥ vīryāvatāsu

Adverb -vīryāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria