Declension table of ?vīryāvat

Deva

NeuterSingularDualPlural
Nominativevīryāvat vīryāvantī vīryāvatī vīryāvanti
Vocativevīryāvat vīryāvantī vīryāvatī vīryāvanti
Accusativevīryāvat vīryāvantī vīryāvatī vīryāvanti
Instrumentalvīryāvatā vīryāvadbhyām vīryāvadbhiḥ
Dativevīryāvate vīryāvadbhyām vīryāvadbhyaḥ
Ablativevīryāvataḥ vīryāvadbhyām vīryāvadbhyaḥ
Genitivevīryāvataḥ vīryāvatoḥ vīryāvatām
Locativevīryāvati vīryāvatoḥ vīryāvatsu

Adverb -vīryāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria