Declension table of ?vīryāvat

Deva

MasculineSingularDualPlural
Nominativevīryāvān vīryāvantau vīryāvantaḥ
Vocativevīryāvan vīryāvantau vīryāvantaḥ
Accusativevīryāvantam vīryāvantau vīryāvataḥ
Instrumentalvīryāvatā vīryāvadbhyām vīryāvadbhiḥ
Dativevīryāvate vīryāvadbhyām vīryāvadbhyaḥ
Ablativevīryāvataḥ vīryāvadbhyām vīryāvadbhyaḥ
Genitivevīryāvataḥ vīryāvatoḥ vīryāvatām
Locativevīryāvati vīryāvatoḥ vīryāvatsu

Compound vīryāvat -

Adverb -vīryāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria