Declension table of ?vīryāvadhūtā

Deva

FeminineSingularDualPlural
Nominativevīryāvadhūtā vīryāvadhūte vīryāvadhūtāḥ
Vocativevīryāvadhūte vīryāvadhūte vīryāvadhūtāḥ
Accusativevīryāvadhūtām vīryāvadhūte vīryāvadhūtāḥ
Instrumentalvīryāvadhūtayā vīryāvadhūtābhyām vīryāvadhūtābhiḥ
Dativevīryāvadhūtāyai vīryāvadhūtābhyām vīryāvadhūtābhyaḥ
Ablativevīryāvadhūtāyāḥ vīryāvadhūtābhyām vīryāvadhūtābhyaḥ
Genitivevīryāvadhūtāyāḥ vīryāvadhūtayoḥ vīryāvadhūtānām
Locativevīryāvadhūtāyām vīryāvadhūtayoḥ vīryāvadhūtāsu

Adverb -vīryāvadhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria