Declension table of ?vīryāvadhūta

Deva

NeuterSingularDualPlural
Nominativevīryāvadhūtam vīryāvadhūte vīryāvadhūtāni
Vocativevīryāvadhūta vīryāvadhūte vīryāvadhūtāni
Accusativevīryāvadhūtam vīryāvadhūte vīryāvadhūtāni
Instrumentalvīryāvadhūtena vīryāvadhūtābhyām vīryāvadhūtaiḥ
Dativevīryāvadhūtāya vīryāvadhūtābhyām vīryāvadhūtebhyaḥ
Ablativevīryāvadhūtāt vīryāvadhūtābhyām vīryāvadhūtebhyaḥ
Genitivevīryāvadhūtasya vīryāvadhūtayoḥ vīryāvadhūtānām
Locativevīryāvadhūte vīryāvadhūtayoḥ vīryāvadhūteṣu

Compound vīryāvadhūta -

Adverb -vīryāvadhūtam -vīryāvadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria