Declension table of ?vīryāvadhūta

Deva

MasculineSingularDualPlural
Nominativevīryāvadhūtaḥ vīryāvadhūtau vīryāvadhūtāḥ
Vocativevīryāvadhūta vīryāvadhūtau vīryāvadhūtāḥ
Accusativevīryāvadhūtam vīryāvadhūtau vīryāvadhūtān
Instrumentalvīryāvadhūtena vīryāvadhūtābhyām vīryāvadhūtaiḥ vīryāvadhūtebhiḥ
Dativevīryāvadhūtāya vīryāvadhūtābhyām vīryāvadhūtebhyaḥ
Ablativevīryāvadhūtāt vīryāvadhūtābhyām vīryāvadhūtebhyaḥ
Genitivevīryāvadhūtasya vīryāvadhūtayoḥ vīryāvadhūtānām
Locativevīryāvadhūte vīryāvadhūtayoḥ vīryāvadhūteṣu

Compound vīryāvadhūta -

Adverb -vīryāvadhūtam -vīryāvadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria