Declension table of ?vīryānvitā

Deva

FeminineSingularDualPlural
Nominativevīryānvitā vīryānvite vīryānvitāḥ
Vocativevīryānvite vīryānvite vīryānvitāḥ
Accusativevīryānvitām vīryānvite vīryānvitāḥ
Instrumentalvīryānvitayā vīryānvitābhyām vīryānvitābhiḥ
Dativevīryānvitāyai vīryānvitābhyām vīryānvitābhyaḥ
Ablativevīryānvitāyāḥ vīryānvitābhyām vīryānvitābhyaḥ
Genitivevīryānvitāyāḥ vīryānvitayoḥ vīryānvitānām
Locativevīryānvitāyām vīryānvitayoḥ vīryānvitāsu

Adverb -vīryānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria