Declension table of ?vīryānvita

Deva

NeuterSingularDualPlural
Nominativevīryānvitam vīryānvite vīryānvitāni
Vocativevīryānvita vīryānvite vīryānvitāni
Accusativevīryānvitam vīryānvite vīryānvitāni
Instrumentalvīryānvitena vīryānvitābhyām vīryānvitaiḥ
Dativevīryānvitāya vīryānvitābhyām vīryānvitebhyaḥ
Ablativevīryānvitāt vīryānvitābhyām vīryānvitebhyaḥ
Genitivevīryānvitasya vīryānvitayoḥ vīryānvitānām
Locativevīryānvite vīryānvitayoḥ vīryānviteṣu

Compound vīryānvita -

Adverb -vīryānvitam -vīryānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria