Declension table of ?vīryānvita

Deva

MasculineSingularDualPlural
Nominativevīryānvitaḥ vīryānvitau vīryānvitāḥ
Vocativevīryānvita vīryānvitau vīryānvitāḥ
Accusativevīryānvitam vīryānvitau vīryānvitān
Instrumentalvīryānvitena vīryānvitābhyām vīryānvitaiḥ vīryānvitebhiḥ
Dativevīryānvitāya vīryānvitābhyām vīryānvitebhyaḥ
Ablativevīryānvitāt vīryānvitābhyām vīryānvitebhyaḥ
Genitivevīryānvitasya vīryānvitayoḥ vīryānvitānām
Locativevīryānvite vīryānvitayoḥ vīryānviteṣu

Compound vīryānvita -

Adverb -vīryānvitam -vīryānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria