Declension table of ?vīryādhāna

Deva

NeuterSingularDualPlural
Nominativevīryādhānam vīryādhāne vīryādhānāni
Vocativevīryādhāna vīryādhāne vīryādhānāni
Accusativevīryādhānam vīryādhāne vīryādhānāni
Instrumentalvīryādhānena vīryādhānābhyām vīryādhānaiḥ
Dativevīryādhānāya vīryādhānābhyām vīryādhānebhyaḥ
Ablativevīryādhānāt vīryādhānābhyām vīryādhānebhyaḥ
Genitivevīryādhānasya vīryādhānayoḥ vīryādhānānām
Locativevīryādhāne vīryādhānayoḥ vīryādhāneṣu

Compound vīryādhāna -

Adverb -vīryādhānam -vīryādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria