Declension table of ?vīrudha

Deva

NeuterSingularDualPlural
Nominativevīrudham vīrudhe vīrudhāni
Vocativevīrudha vīrudhe vīrudhāni
Accusativevīrudham vīrudhe vīrudhāni
Instrumentalvīrudhena vīrudhābhyām vīrudhaiḥ
Dativevīrudhāya vīrudhābhyām vīrudhebhyaḥ
Ablativevīrudhāt vīrudhābhyām vīrudhebhyaḥ
Genitivevīrudhasya vīrudhayoḥ vīrudhānām
Locativevīrudhe vīrudhayoḥ vīrudheṣu

Compound vīrudha -

Adverb -vīrudham -vīrudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria