Declension table of ?vīrojjha

Deva

MasculineSingularDualPlural
Nominativevīrojjhaḥ vīrojjhau vīrojjhāḥ
Vocativevīrojjha vīrojjhau vīrojjhāḥ
Accusativevīrojjham vīrojjhau vīrojjhān
Instrumentalvīrojjhena vīrojjhābhyām vīrojjhaiḥ vīrojjhebhiḥ
Dativevīrojjhāya vīrojjhābhyām vīrojjhebhyaḥ
Ablativevīrojjhāt vīrojjhābhyām vīrojjhebhyaḥ
Genitivevīrojjhasya vīrojjhayoḥ vīrojjhānām
Locativevīrojjhe vīrojjhayoḥ vīrojjheṣu

Compound vīrojjha -

Adverb -vīrojjham -vīrojjhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria