Declension table of ?vīreśvarasūnu

Deva

MasculineSingularDualPlural
Nominativevīreśvarasūnuḥ vīreśvarasūnū vīreśvarasūnavaḥ
Vocativevīreśvarasūno vīreśvarasūnū vīreśvarasūnavaḥ
Accusativevīreśvarasūnum vīreśvarasūnū vīreśvarasūnūn
Instrumentalvīreśvarasūnunā vīreśvarasūnubhyām vīreśvarasūnubhiḥ
Dativevīreśvarasūnave vīreśvarasūnubhyām vīreśvarasūnubhyaḥ
Ablativevīreśvarasūnoḥ vīreśvarasūnubhyām vīreśvarasūnubhyaḥ
Genitivevīreśvarasūnoḥ vīreśvarasūnvoḥ vīreśvarasūnūnām
Locativevīreśvarasūnau vīreśvarasūnvoḥ vīreśvarasūnuṣu

Compound vīreśvarasūnu -

Adverb -vīreśvarasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria