Declension table of ?vīreṇya

Deva

NeuterSingularDualPlural
Nominativevīreṇyam vīreṇye vīreṇyāni
Vocativevīreṇya vīreṇye vīreṇyāni
Accusativevīreṇyam vīreṇye vīreṇyāni
Instrumentalvīreṇyena vīreṇyābhyām vīreṇyaiḥ
Dativevīreṇyāya vīreṇyābhyām vīreṇyebhyaḥ
Ablativevīreṇyāt vīreṇyābhyām vīreṇyebhyaḥ
Genitivevīreṇyasya vīreṇyayoḥ vīreṇyānām
Locativevīreṇye vīreṇyayoḥ vīreṇyeṣu

Compound vīreṇya -

Adverb -vīreṇyam -vīreṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria