Declension table of ?vīraśuṣma

Deva

MasculineSingularDualPlural
Nominativevīraśuṣmaḥ vīraśuṣmau vīraśuṣmāḥ
Vocativevīraśuṣma vīraśuṣmau vīraśuṣmāḥ
Accusativevīraśuṣmam vīraśuṣmau vīraśuṣmān
Instrumentalvīraśuṣmeṇa vīraśuṣmābhyām vīraśuṣmaiḥ vīraśuṣmebhiḥ
Dativevīraśuṣmāya vīraśuṣmābhyām vīraśuṣmebhyaḥ
Ablativevīraśuṣmāt vīraśuṣmābhyām vīraśuṣmebhyaḥ
Genitivevīraśuṣmasya vīraśuṣmayoḥ vīraśuṣmāṇām
Locativevīraśuṣme vīraśuṣmayoḥ vīraśuṣmeṣu

Compound vīraśuṣma -

Adverb -vīraśuṣmam -vīraśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria