Declension table of ?vīraśreṣṭha

Deva

MasculineSingularDualPlural
Nominativevīraśreṣṭhaḥ vīraśreṣṭhau vīraśreṣṭhāḥ
Vocativevīraśreṣṭha vīraśreṣṭhau vīraśreṣṭhāḥ
Accusativevīraśreṣṭham vīraśreṣṭhau vīraśreṣṭhān
Instrumentalvīraśreṣṭhena vīraśreṣṭhābhyām vīraśreṣṭhaiḥ vīraśreṣṭhebhiḥ
Dativevīraśreṣṭhāya vīraśreṣṭhābhyām vīraśreṣṭhebhyaḥ
Ablativevīraśreṣṭhāt vīraśreṣṭhābhyām vīraśreṣṭhebhyaḥ
Genitivevīraśreṣṭhasya vīraśreṣṭhayoḥ vīraśreṣṭhānām
Locativevīraśreṣṭhe vīraśreṣṭhayoḥ vīraśreṣṭheṣu

Compound vīraśreṣṭha -

Adverb -vīraśreṣṭham -vīraśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria