Declension table of ?vīraśayana

Deva

NeuterSingularDualPlural
Nominativevīraśayanam vīraśayane vīraśayanāni
Vocativevīraśayana vīraśayane vīraśayanāni
Accusativevīraśayanam vīraśayane vīraśayanāni
Instrumentalvīraśayanena vīraśayanābhyām vīraśayanaiḥ
Dativevīraśayanāya vīraśayanābhyām vīraśayanebhyaḥ
Ablativevīraśayanāt vīraśayanābhyām vīraśayanebhyaḥ
Genitivevīraśayanasya vīraśayanayoḥ vīraśayanānām
Locativevīraśayane vīraśayanayoḥ vīraśayaneṣu

Compound vīraśayana -

Adverb -vīraśayanam -vīraśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria