Declension table of ?vīraśaivapūrāṇa

Deva

NeuterSingularDualPlural
Nominativevīraśaivapūrāṇam vīraśaivapūrāṇe vīraśaivapūrāṇāni
Vocativevīraśaivapūrāṇa vīraśaivapūrāṇe vīraśaivapūrāṇāni
Accusativevīraśaivapūrāṇam vīraśaivapūrāṇe vīraśaivapūrāṇāni
Instrumentalvīraśaivapūrāṇena vīraśaivapūrāṇābhyām vīraśaivapūrāṇaiḥ
Dativevīraśaivapūrāṇāya vīraśaivapūrāṇābhyām vīraśaivapūrāṇebhyaḥ
Ablativevīraśaivapūrāṇāt vīraśaivapūrāṇābhyām vīraśaivapūrāṇebhyaḥ
Genitivevīraśaivapūrāṇasya vīraśaivapūrāṇayoḥ vīraśaivapūrāṇānām
Locativevīraśaivapūrāṇe vīraśaivapūrāṇayoḥ vīraśaivapūrāṇeṣu

Compound vīraśaivapūrāṇa -

Adverb -vīraśaivapūrāṇam -vīraśaivapūrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria